वांछित मन्त्र चुनें

अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाह॑: । अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥

अंग्रेज़ी लिप्यंतरण

antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ | apāṁ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva ||

पद पाठ

अ॒न्तरि॑क्षे । प॒थिऽभिः । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ । अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥ १०.१६८.३

ऋग्वेद » मण्डल:10» सूक्त:168» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:26» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अन्तरिक्षे) आकाश में वर्त्तमान (पथिभिः) मार्गों से (ईयानः) गति करता हुआ (कतमत्-चनः-अहः) किसी दिन भी (न निविशते) नहीं ठहरता है (अपां सखा) आकाशीय सूक्ष्म जलों का साथी (प्रथमजाः) प्रथम प्रसिद्ध (ऋतावा) जलमय-जलगर्भित (क्व स्वित्-जातः) कहीं भी दूर स्थान में प्रसिद्ध हुआ (कुतः-आबभूव) किसी भी देश से फैला हुआ आता है ॥३॥
भावार्थभाषाः - वात-प्रचण्ड वायु या अन्धड़ आकाश में गतिमार्गों से गति करता हुआ कभी नहीं ठहरता है, चलता रहता है, उसके साथ जलवर्षा होती है, यह कहीं से उठता है और कहीं-कहीं होकर घूमता है, यह वर्षा के लिए हितकर है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अन्तरिक्षे) आकाशे वर्तमानः (पथिभिः) मार्गैः (ईयानः) गच्छन् (कतमत्-चन-अहः) कतमद्दिनमपि (न निविशते) न तिष्ठति (अपां सखा आकाशीयसूक्ष्मजलानां सखा (प्रथमजाः-ऋतावा) प्रथमः प्रसिद्धो जलमयो जलगर्भितः “ऋतमुदकनाम” [निघ० १।१२] (क्व स्वित्-जातः) कुत्रापि दूरस्थाने प्रसिद्धो भवसि (कुतः-आबभूव) कुतोऽपि प्रसृतो भवति ॥३॥